This page has not been fully proofread.

५२६
 
शार्ङ्गधरपद्धतिः
 
3560
 
कृतककृत कै मयाशायैस्त्वयाप्यतिवर्तित
निभृतनिभृतैः कार्याला पैर्मयाप्युपलक्षितम् ।
भवतु विदितं नेष्टा तेहं वृथा परिखिद्यसे
 
:
 
अहमसहना त्वं निःस्नेहः समेन सभं गतम् ॥ ७ ॥
कस्यापि ।
 
3561
 
यद्गम्यं गुरु गौरवस्य सुहदो यस्मिल्लभन्तेन्तर्ंं
यद्दाक्षिण्यवशात्प्रसह्य सहते नर्मोपचारानपि ।
 
यल्लज्जा निरुणद्धि यत्र शपथैरुत्पाद्यते प्रत्यय-
स्तत्किं प्रेम स उच्यते परिचयस्तत्रापि कोपेन किम् । ८ ॥
 
कस्यापि ।
 
3562
 
कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं
 
यत्रान्योन्यस्मितमनुनयो दृष्टिपातः प्रसादः ।
 
तस्य प्रेरणस्तदिदमधुना वैशसं पश्य जातं
 
त्वं पादान्ते लुउसि न च मे मानमोक्षः खलायाः ॥ ९ ॥
 
वामनस्य ।
 
3563
 
सा मनोरथ शतैस्तव धूर्त कान्ता
 
सैव स्थिता मनसि कृत्रिमभावरम्या ।
अस्माकमस्ति न कथंचिदिहावकाश-
स्तस्मात्कृतं चरणपातविडम्बनाभिः ॥ १० ॥
कस्यापि ।
 
3564
 
यदा त्वं चन्द्रोभूः शिशिरकरसंपर्करुचिर-
स्वदाहं जाता द्राक्छशधरमणीनां प्रतिकृतिः ।
इदानीमर्कस्त्वं खररुचिसमुत्सारितरस:
 
किरन्ती कोपामीनहमपि रविग्रावघटिता ॥ ११ ॥
 
अचलस्य ।