This page has not been fully proofread.

५२४
 
शार्ङ्गधरपद्धतिः
 
3550
 
त्वां चित्तेन सदा वहन्नयमतिश्रान्तो भृशं तापितः
कंदर्पेण तु पातुमिच्छति सुधासंवादि बिम्बाधरम् ।
अस्याङ्गं तदलंकुरु क्षणमिह वृक्षेपलक्ष्मीलव-
क्रीते दासजनेपि सेवितपदाम्भोजे कुतः संभ्रमः ॥१०॥
 
जयदेवस्यैते ।
 
3551
 
लिखचास्ते भूमि बहिरवनतः प्राणदयितो
 
निराहाराः सख्यः सततरुदितोच्छूननयनाः ।
परित्यक्तं सर्वे हसितपतिं पञ्जरशुकै-
स्तवावस्था चेयं विसृज काटने मानमधुना ॥ ११ ॥
 
अमरुकस्य ।
 
3552
 
असद्वृत्तो नायं न च खलु गुणैरेष रहित:
 
प्रियो मुक्ताहारस्तव चरणमले निपतितः ।
गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिता-
मुपायो नास्त्यन्यस्तव हृदयदाहोपशमने ॥ १२ ॥
 
कस्यापि ।
 
3553
 
मुग्धे किं नखरैः क्षिपस्यविरतं नेत्राम्बु मानोन्नते
पश्यैनं चरणाग्रनम्रशिरसं स्वं कान्तमात्ताञ्जलिम् ।
अप्रह्वे तव चेतसि प्रणयिनि प्राप्ततिनिर्विष्णता-
मन्यासक्त मनस्युपेक्षितगता फूत्कृत्य रोदिष्यति ॥ १३ ॥
शार्ङ्गधरस्य ।
 
अथ नायकयोरुक्तिप्रत्युक्ती ॥ ११४ ॥
 
3554
 
बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
खेदोस्मासु न मेपराध्यति भवान्सर्वेपराधा मयि ।