This page has not been fully proofread.

कलहान्तरिताप्रलापादिकम्
 
पुरा येनैवं मे चिरमनुसृता चित्तपदवी
 
स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥ ४ ॥
 
3545
 
गते प्रेमाबन्धे प्रणयबहुमाने विगलिते
निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।
तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांच दिवसा-
न जाने को हेतुर्दलति शतधा यन्त्र हृदयम् ॥ ५ ॥
 
3546
 
कथमपि सखि क्रीडाकोपाइजेति मयोदिते
कठिनहृदयस्त्यक्त्वा शय्यां बलाद्गत एव सः ।
इति सरभसध्वस्तप्रेम्णि व्यपेतघृणे स्पृहां
पुनरपि हतव्रीडं चेतः करोति करोमि किम् ॥ ६ ॥
अमरुकस्यैते ।
 
3547
 
मानोन्नतेत्यसहनेत्यतिपण्डितेति
 
मय्येव धिकृतिरनेकमुखी सखीनाम् ।
दाक्षिण्यमात्रमसूणेन विचेष्टिनेन
 
धूर्तस्य तस्य हि गुणानुपवर्णयन्ति ॥ ७ ॥
 
५२३
 
सख्यनुनयः ।
 
3548
 
स्निग्धे यत्परुषासि यत्प्रणमति स्तब्धासि यद्रागिणि
 
द्वेषस्थासि यदुन्मुखे विमुखतां यातासि तस्मिन्प्रिये ।
 
तन्मुग्धे विपरीतकारिणि तव श्रीखण्डचर्चा विषं
 
शीतांशुस्तपनो हिमं हुतवहः क्रीडामुदो यातनाः ॥ ८ ॥
 
3549
 
"
 
समयचकितं विन्यस्यन्तीं दृशं तिमिरे पथि
प्रतितरु मुहुः स्थित्वा मन्दं पदानि वितन्वतीम् ।
कथमपि रहः प्राप्तामङ्गैरनङ्गतरंगिभिः
 
. सुमुखि सुभगः स त्वां पश्यन्नुपतु कृतार्थताम् ॥ ९ ॥