This page has not been fully proofread.

34
 
मानिनीमानाख्यान म्
 
3535
 
तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयो-
स्तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
पाणिभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः
सख्यः किं करवाणि यान्ति शतधा यत्कञ्चुके संधयः॥३॥
 
अमरुकस्य ।
 
3536
 
तत्तद्वदत्यपि यथावसरं हसत्य-
प्यालिङ्गनेपि न निषेधति चुम्बनेपि ।
किं तु प्रसादनभयादपि निहुतेन
 
कोपेन कोपि विहितोद्य रसावतारः ॥ ४ ॥
कस्यापि ।
 
५२१
 
3537
 
आशङ्कय प्रणात पटान्तपिहितौ पादौ करोत्यादरा-
याजेनागतमावृणोति हसितं चास्पष्टमुद्रीक्षते ।
मय्यालापवति प्रतीपवचनं संख्या सहाभाषते
तस्यास्तिष्ठतु निर्भरप्रणयिता मानोपि रम्योदयः ॥ ५ ॥
 
भीमस्य ।
 
3538
 
तदेवाजिमाक्षं मुखमविशदास्ता गिर इमाः
स एवाङ्गलेषो माये सरसमाश्लिष्यति तनुम् ।
यदुक्तं प्रत्युक्तं यदपटु शिरः कम्पन परं
प्रियामानेनाहो पुनरपि कृता मे नववधूः ॥ ६ ॥
 
.
 
संकुलस्य ।
 
3539
 
वेगात्सुकमागते विचलितं संभाषिणि स्फारित
संशिष्यन्यरुणं गृहीतवसने कोपाञ्चितभूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं
चक्षुर्जतमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ७ ॥
 
कस्यापि ।