This page has not been fully proofread.

५२०
 
शार्ङ्गधरपद्धते
 
द्वारस्थस्तनयुग्ममङ्गलघंटे दत्तः प्रवेशो हृदि
स्वामिन्किं न तवातिथेः समुचितं सख्यानयानुष्ठितम् ॥५॥
 
त्रिविक्रमभहस्य ।
 
3531
 
कृशा केनासि त्वं प्रकृतिरियमस्य ननु म
मलाधूम्रा कस्माद्गुरुजनगृहे पाचकतया ।
स्मरस्यस्मान्कच्चिन्नहि नहि नहीत्येवमगद-
तस्मरोत्कम्पं वाला मम हृदि निपत्य प्ररुदिता ॥ ६ ॥
 
कस्यापि ।
 
3532
 
कशासीत्यालीना मलिनवसनासीत्यवनता
 
चिटासीति स्तनकलशकम्प प्ररुदिता ।
परिष्वक्ता यावत्प्रणयपदवीं कामपि गता
 
ततः सारङ्गाक्ष्या हृदयसदने लीनमभवत् ॥ ७ ॥
 
कस्यापि ।
 
अथ मानिनीमानाख्यानम् ॥ ११२ ॥
 
3533
 
स्फुरसि बाहुलते किमनर्थकं
 
त्वमपि लोचन वाम भव स्थिरम् ।
तमहमागतमप्यपराधिनं
 
न परिरब्धुमलं न च वीक्षितुम् ॥ १ ॥
 
कस्यापि ।
 
3534
 
एकत्रासनसंस्थितिः परिहता प्रत्युद्गमाहूरत-
स्ताम्बूलाहरणच्छलेन रभसालेपोपि सविनितः ।
आलापोपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतचतुरया कोप: कृतार्थीकृतः ॥ २ ॥
 
कस्यापि ।