This page has not been fully proofread.

शार्ङ्गधरपद्धतिः
 
मिथ्यावादिनि दूति
 
बान्धवजनस्याज्ञातपीडागमा
 
वापीं लातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ ४ ॥
 
कस्यापि ।
 
3509
 
॥ रजन्यामन्यस्यां सुरतपरिवृत्तावनुचितं
मदीयं यद्वासः कथमपि हृतं तेन सुहृदा ।
त्वया प्रत्यानीतं निजवसनदानात्पुनरिदं
 
कुतस्त्वाद्रदूति स्खलितशमनोपायनिपुणा ॥ ५ ॥
 
बीजाकरस्य ।
 
3510
 
किं त्वं निगूहसे दूति स्तनौ वक्रं च पाणिना ।
खण्डिता एवं शोभन्ते शूराधरपयोधराः ॥ ६ ॥
 
कस्यापि ।
 
3511
 
उल्लापयन्त्या दयितस्य दूतीं
वध्वा विभूषां च निवेशयन्त्या ।
 
प्रसन्नता कापि मुखस्य जज्ञे
वेषश्रिया नु प्रियवार्तया नु ॥ ७ ॥
 
शिवस्वामिनः ।
 
3512
 
कथय निपुणे कस्मिन्दृष्टः कथं नु कियच्चिरं
किमभिलिखितं किं तेनोक्तं कदा स इहैष्यति ।
इति बहुविधप्रेमालापप्रपञ्चितविस्तराः
प्रियतमकथा: स्वल्पेप्यर्थे प्रयान्ति न नष्टताम् ॥ ८ ॥
 
कस्यापि ।
 
3513
 
अलमलमघृणस्य तस्य नाम्ना
 
पुनरपि सैव कथा गतः स कालः ।
 
कथय कथय वा तथापि दूति
प्रतिवचनं द्विषतोपि माननीयम् ॥ ९॥
 
वासुदेवस्य ।