This page has not been fully proofread.

शार्ङ्गधरपद्धति:
 
3498
 
विकिरति मुहुः श्वासानाशां पुरो मुद्दुरीक्षते
प्रविशति मुहुः कुञ्जात्कुचं मुहुर्बहु ताम्यति ।
रत्रयति मुहुः शय्यां पर्याकुलं मुहुरीक्षते
मदनकदनक्लान्त: कान्ते प्रियस्तव वर्तते ॥ २ ॥
 
3499
 
:
 
सा मां द्रक्ष्यति वक्ष्यति प्रियकथां प्रत्यङ्गमा लिङ्ग नैः
प्रीतिं यास्यति रंस्यते सखि समागत्येति चिन्ताकुलः ।
मार्ग पश्यति वेपते पुलकयत्यानन्दति स्विद्यति
प्रत्युद्गच्छति मूर्छति प्रियतमः कुञ्जे निकुञ्जप्रियः ॥ ३ ॥
 
3500
 
पूर्व यत्र समं त्वया रतिपतेरासादिताः सिद्धय-
स्तस्मिन्नेव निकुञ्जमन्मथ महातीर्थे पुनर्माधवः ।
ध्यायंस्त्वामनिशं जपत्रपि तवैवालापमन्त्रावलीं
भूयस्त्वत्कुचकुम्भनिर्भरपरीरम्भामृतं वाञ्छति ॥ ४ ॥
 
जयदेवस्यैते
अथ नायिकां प्रति नायकसंदेशः ।
 
3501
 
त्वद्रूपामृतपान दुर्ललितया दृष्ट्या व विश्रम्यतां
वाक्यश्रवणाभियोगपरयोः श्रव्यं कुतः श्रोत्रयोः ।
एभिस्त्वत्परिरम्भनिर्भररसैरः कथं स्थयितां
 
कष्टं त्वहिरहेण संप्रति वयं कष्टामवस्थां गताः ॥ ५ ॥
 
कस्यापि ।
 
LE 3502
 
भ्रूचापेनिहित
 
कटाक्षवेशिखा निर्मातु मर्मव्यथां
श्यामात्मा कुटिल: करोतु कबरीभारोपि मारोद्यमम् ।
मोहं तावदयं च तन्वि तनुतां बिम्बाधरो रागवा-
न्सद्वृत्त: स्तनमण्डलस्तव कथं प्रागैर्मम क्रीडते ॥ ६ ॥
 
जयदेवस्य ।