This page has not been fully proofread.

नायिकां प्रति नायकावस्थावर्णनम्
 
3493
 
किं पृष्टेन द्रुततरमितो गम्यतां सा प्रिया ते
दृष्टा मार्गे दिवसमखिलं सास्रमेका मयैवम् ।
दृष्टे दृष्टे त्वमिति रभसोद्रीवमालोकयन्ती
पृष्टे पृष्ठे न भवति भवानित्युदभुर्वलन्ती ॥ २१ ॥
 
कस्यापि ।
 
3494
 
चित्रोत्कीर्णादपि विषधराङ्गीतिभाजो निशायां
किं तमस्त्वदभिसरणे साहसं नाथ तस्याः ।
 
ध्वान्ते यान्त्या यदतिनिभृतं बालयात्मप्रकाश-
4
 
५१३
 
त्रासात्पाणिः पथि फणिफणारत्नरोधी व्यधायि ॥ २२ ॥
 
हारहरस्य ।
 
3495
 
संकेतकुञ्जभुवि सा शयनोपधानं
 
व्यालं कृतं सुभग कुण्डलितं न वेद ।
तत्कण्ठलग्नघन चन्दनगन्धलुब्ध-
स्तत्रैव निश्चलमुवास चिराय सोपि ॥ २३ ॥
3496
 
कस्यापि !
 
मा गच्छ प्रमदाप्रिय प्रियशतैरभ्यर्थितस्त्वं मया
बाला प्राङ्गणमागतेन भवता प्रामोत्यवस्थां पराम् ।
कि चास्याः कुचभारनिःसहतरैरङ्गैरनङ्गाकुलै-
खुटचत्कचुकजालकैरनुदिनं निःसूत्रमस्महम् ॥ २४ ॥
 
मोरिकायाः ।
 
अथ नायिकां प्रति नायकावस्थावर्णनम् ॥१०८॥
 
3497
 
पदशब्दलीनहृदयो रूपालंकारभावनानिपुणः ।
कविरिव वञ्चितनिद्रस्तरुणि तत्रार्थे परं स युवा ॥ १ ॥
 
कस्यापि ।