This page has not been fully proofread.

५१२
 
शार्ङ्गधरपद्धतिः
 
3488
 
नीरागा मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे
त्रस्ता कोकिलकूजितादपि गिरं नोन्मुद्रयत्यात्मनः ।
चित्रं दुःसहदाहदायिनि घृतद्वेषापि पुष्पायुधे
सा बाला सुभगं प्रति प्रतिपदं प्रेमाधिकं पुष्यति ॥ १६ ॥
 
कस्यापि ।
 
3489
 
उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु
क्रीडाकाननमाश्रयन्ति वलयकाणैः समुत्रासय ।
 
इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठीषु सांकेतिक-
व्यापाराः सुभग त्वदीयविरहे तस्याः सखीनां मिथः ॥१७॥
सत्कविमिश्रस्य ।
 
3490
 
वर्षन्ति स्तनयित्नवो न सरले धारागृहे वर्तसे
गर्जन्ति प्रतिकूलवादिनि न ते द्वारि स्थिता दन्तिनः ।
इत्येवं गमितो घनव्यतिकरः सा राजपुत्री पुन -
 
वते वाति कदम्बपुष्पसुरभौ केन प्रतारिष्यते ॥ १८ ॥
 
उमापतिधरस्य ।
 
3491
 
संप्राप्तेवधिवासरे क्षणमसौ त्वद्वर्त्मवातायनं
 
वारंवार मुपेत्य निष्कृपतया निश्चित्य किंचिच्चिरम् ।
संप्रत्येव निवेद्य केलिकुररी: सास्रं सखीभिः शिशो-
माधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥ १९ ॥
 
कस्यापि ।
 
3492
 
विमुञ्चन्त्या प्राणांश्चिरविहरदुःखासहतया
तया संदिष्टं ते कठिनहृदयापश्चिममिदम् ।
अपत्यं बालैका मम विधिहतायाः सलिलदा
यथा नेयं सेवाव्यसनरुचये दीयत इति ॥ २० ॥
 
कस्यापि ।