This page has not been fully proofread.

५०६
 
शार्ङ्गधरपद्धतिः
 
3457
 
इतो विद्युत्पुञ्जस्फुरितमसकृद्भापयतु मा-
मित: केकानेका हरतु हृहयं निर्दयमिदम् ।
इत: कामो वामः प्रहरतु मुहुः पुङ्क्तिशरो
गतासि त्वं दूरे चपलनयने प्रेयासे यतः ॥ १३ ॥
श्रीगोविन्दराजदेवानाम् ।
 
3458
 
के शैः केसरमालिकामपि चिरं या बिभ्रती विद्यते
या गात्रेषु घनं विलेपनमपि न्यस्तं न सोढुं क्षमा ।
दीपस्यापि शिखां न वासभवने शक्नोति या वीक्षितुं
तापं सा विरहानलस्य महतः सोढुं कथं शक्ष्यति ॥ १४ ॥
 
कस्यापि ।
 
3459
 
अपसरति न चक्षुषो मृगाक्षी
 
रजनिरियं च न याति नैति निद्रा ।
 
प्रहरति मदनोपि दुःखितानां
 
वत बहुशोभिमुखीभवन्त्यपायाः ॥ १५ ॥
 
त्रिविक्रमस्य ।
 
3460
 
हृदि बिसलता हारो नायं भुजंगमनायकः
 
कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः ।
मलयजरजो नेदं भस्म प्रियारहिते मयि
 
प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ १६ ॥
 
3461
 
पाणौ मा कुरु चूतसायकममुं मा चापमारोपय
क्रीडानिर्जितविश्व मूर्छितजनाघातेन किं पौरुषम् ।
तस्या एव मृगीदृशो मनसिज प्रेङ्खत्कटाक्षाशुग-
श्रेणीजर्जरितं मनागपि मनो नाद्यापि संधुक्षते ॥ १७ ॥
जयदेवस्यैतौ ।