This page has not been fully proofread.

५०४
 
शार्ङ्गधरपद्धतिः
 
उद्रीवश्चरणावरुद्धवसुध:
 
प्रोन्मूज्य सांसे दृशौ
 
तामाशां पथिकस्तथापि किमपि ध्यायन्मुहुर्वीते ॥ १ ॥
 
कस्यापि ।
 
3446
 
सा तन्वीति घनस्तनीति विकसन्नीलाब्जनेत्रेति च
स्वैर संचरतीति वक्ति मधुरां वाचं विचित्रामपि ।
इत्थं विद्रुमपाटलाधरपुटां सीमन्तिनीं ध्यायतो
रोमाञ्चो रुदितं स्मितं प्रलपितं पान्थस्य संजायते ॥ २ ॥
 
कस्यापि ।
 
3447
 
प्रियाविरहितस्यास्य हृदि चिन्ता समागता ।
इति मत्वा गता निद्रा के कृतन्नमुपासते ॥ ३ ॥
 
शीलाभहारिकायाः ।
 
3448
 
कर्पूराम्बुनिषेकमाजि सरसैरम्भोजिनीनां दलै-
रास्तीर्णेपि विवर्तमानवपुषः स्रस्तस्रजि स्रस्तरे ।
मन्दोन्मेषदृशः किमन्यदभवत्सा काव्यवस्था तदा
पस्याश्चन्दनचन्द्रचम्पकदल श्रेण्यादि वह्नीयते ॥ ४ ॥
 
त्रिविक्रमस्य ।
 
अय वियोगिमलापाः ।
 
3449
 
यदि प्रियावियोगेपि रुद्यते दीनदीनकम् ।
संदिदं दग्धमरणमुपयोगं क यास्यति ॥ ५॥
 
दग्धमरणस्य ।
 
3450
 
दिव्यचक्षुरहं जातः सरागेणापि चक्षुषा ।
 
बृहस्थो येन पश्यामि देशान्तरगतां प्रियाम् ॥ ६ ॥
 
धैर्यमित्रस्य ।