This page has not been fully proofread.

५०२
 
शार्ङ्गधरपद्धतिः
 
3436
 
इदानीं तीत्राभिर्दहन इव भाभिः परिवृतो
ममाचर्य सूर्यः किमु सखि रजन्यामुदयति ।
अयं मुग्धे चन्द्रः किमिति माये तापं प्रकटय-
त्यनाथानां वाले किमिह विपरीतं न भवति ॥ १३ ॥
 
पुष्टिकस्य
 
3437
 
यात्रामङ्गलसंविधानरचनाव्यये सखीनां गणे
बाप्पाम्भः पिहितेक्षणे गुरुजने तहत्सुहन्मण्डले ।
प्राणेशस्य मदीक्षणार्पितदृशः कृच्छ्रादतिक्रामतः
किं न्रीडाहतया मया भुजलतापाशो न कण्टेर्पितः ॥१४॥
 
कस्यापि ।
 
अथ नायकं प्रति दूतीप्रेषणम् ॥ १०५ ॥
 
3438
 
अपूजितैवास्तु गिरीन्द्रकन्या
किं पक्षपातेन मनोभवस्य ।
यद्यस्ति दूती सरसोक्तिदक्षा
दासः पतिः पादतले बधूनाम् ॥ १ ॥
 
बिल्हणस्य ।
 
3439
 
दूति त्वं तरुणी युवा स चपल: इयामास्तमोभिर्देिशः
संदेश: सरहस्य एव विपिने संकेतकावासकः ।
भूयो भूय इमे वसन्तमरुतश्चेतो नयन्त्यन्यथा
गच्छ क्षेमसमागमाय निपुर्ण रक्षन्तु ते देवताः ॥ २ ॥
 
कस्यापि ।
 
3440
 
ननु संदिशेति सुदृशोदितया
 
त्रपया न किंचन किलाभिदधे ।