This page has not been fully proofread.

४९८
 
शार्ङ्गधरपद्धतिः
 
बाले बालमृणालनालवलयालंकारकान्ते करे
विन्यस्याननमायताक्षि सुकृती कोयं त्वया स्मयते ॥ १ ॥
कस्यापि ।
 
3415
 
आसन्नामवलम्ब्य केसरलतामेकेन पुष्पोज्ज्वलां
सख्यं निःसहया नितम्बफलके कृत्वा कराम्भोरुहम् ।
आमीलन्नयनान्तवान्तसलिलं लाव्यस्य निन्द्यस्य वा
कस्येदं दृढसौहृदं प्रतिदिनं दीनं त्वया स्मयते ॥ २ ॥
 
कस्यापि ।
 
3416
 
अलसवलितैः प्रेमार्द्रादैर्मुहुर्मुकुली कृतैः
 
क्षणमभिमुखैर्लज्जालोलैर्निमेपपराङ्कुखैः ।
हृदयनिहितं भावाकृतं वद्भिरिवेक्षणैः
कथय सुकृती कोयं मुग्धे त्वयाद्य विलोक्यते ॥ ३ ॥
 
अमरुकस्य ।
 
3417
 
उज्जृम्भानन मुल सत्कुचत लोलड्रमलतं
 
स्वेदाम्भ: स्नपिताङ्गयाटे विगलट्री
 
सरोमाञ्चया ।
 
धन्यः कोपि युवा स यस्य वढ्ने व्यापारिता: सांप्रत
मुग्धे मुग्धमहाब्धिफेनपटलमख्या: कटाक्षच्छटाः ॥ ४ ॥
 
धनिकस्य ।
 
3418
 
भगिने मदनः श्रीमानेष या यादे लिख्यते
किमपि सुमुखि व्यग्रासीति बजामि निजालयम् ।
यदपि मकरोधस्तारपोप्पं करे च शरासनं
तदपि परितो दृष्टिर्देया जनः सखि नागरः ॥ ५॥
 
हनुमतः ।
 
3419
 
मुग्धे दोलतिकां निधाय न कृतो द्वारोपरोधस्त्वया
लग्ना नो रुदती गतासि रभसात्तस्योत्तरीयांशुके ।