This page has not been fully proofread.

नायिकां प्रति सखीवचनम्
 
3410
 
एतानि निःसहतनोरसमञ्जसानि
शून्यं मनः पिशुनयन्ति गतागतानि ।
एते च तीरतरवः प्रथयन्ति ताप-
मालम्बितोज्झिततरुग्लपितैः प्रवालैः ॥ १३ ॥
 
कालिदासस्य ।
 
3411
 
शीघ्रं भूमिगृहे गृहाण वसतिं प्राणैः किमु क्रीडसि
प्राप्तां पश्यसि किं न दैवहतिके ज्योत्नां गवाक्षोदरैः ।
इत्थं मन्मथतीत्रसंज्वरजुषां गेहेषु वामभ्रुवा-
मुद्रच्छन्ति कुरङ्गलाञ्छनाहीनाः सखीनां गिरः ॥ १४ ॥
बिल्हणस्ये ।
 
3412
 
शय्या पुष्पमयी परागमयता मङ्गार्पणादश्रुते
ताम्यन्त्यन्तिकतालवृन्तनलिनी पत्राणि दाहोष्मणा ।
 
न्यस्तं च स्तनमण्डले मलयजं शीणीन्तरं दृश्यते
क्काथादाशु भवन्ति फेनिलमुखा भूषामुणालाङ्कुराः ॥ १५ ॥
 
3413
 
भदनदहनशुष्यत्कान्तकान्ताकु चान्त-
नैवमलयजपङ्के गाढबद्धाखिलाङ्गिः ।
उपरि विततपक्षो लक्ष्यतेलिर्निमग्नः
 
शर इव कुलुमेपोरेष पुडावशेषः ॥ १६ ॥
 
कस्यापि ।
 
अथ नायिकां प्रति सखीवचनम् ॥ १०३ ॥
 
3414
 
पक्ष्माग्रग्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः
कुर्वत्या हरहासहारि हृदये हारावलीभूषणम् ।