This page has been fully proofread once and needs a second look.

कुपण्डितनिन्दा
 

202
 

गीतशास्त्रविनोदेन कालो गच्छति धीमताम् ।

व्यसनेन हि मूर्खाणां निद्रया कलहेन वा ॥ ६ ॥
 

कयोरप्येतौ ।
 

203
 

हर्तुर्याति न गोचरं किमपि शं पुष्णाति सर्वात्मना

ह्यार्थिभ्यः प्रतिपाद्यमानमनिशं प्रामोप्नोति वृद्धिं पराम् ।

कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं

येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ ७ ॥
 
३३
 

204
 

त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः

ख्यातस्त्वं विभत्रैवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।

इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं

यद्यस्मासु पराङ्मुखोसि वयमप्येकान्ततो निःस्पृहाः ॥ ८ ॥

एतौ भर्तृहरेः ।
 

--------------
अथ कुपण्डितनिन्दा ॥ ११ ॥
 

205
 

व्यासादीन्कविपुंगवाननुचितैर्वाक्यै: सलीलं हस-
चु

न्नु
च्चैर्जल्प निमील्य लोचनयुगं श्लोकान्सगर्वं पठ ।

काव्यं धिक्कुरु यत्परैर्विरचितं स्पर्धेस्व सार्धं बुधै-

र्
यद्यभ्यर्थय से श्रुतेन रहितः पाण्डित्यमाप्तुं बलात् ॥ १ ॥
 

कस्यापि ।
 

206
 

ये संसत्सु विवादिनः परयशःशूलेन शल्याकुलाः

कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाछादनम् ।

तेषां रोषकषायितोदरदृशां कोपोष्णनिःश्वासिनां

दीमाप्ता रत्नशिखेव कृष्णफणिनां विद्या जनोद्वेजिनी ॥ २ ॥