This page has not been fully proofread.

कुपण्डितनिन्दा
 
202
 
गीतशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन हि मूर्खाणां निद्रया कलहेन वा ॥ ६ ॥
 
कयोरप्येतौ ।
 
203
 
हर्तुर्याति न गोचरं किमपि शं पुष्णाति सर्वात्मना
ह्यार्थिभ्यः प्रतिपाद्यमानमनिशं प्रामोति वृद्धिं पराम् ।
कल्पान्तेष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनं
येषां तान्प्रति मानमुज्झत नृपाः कस्तैः सह स्पर्धते ॥ ७ ॥
 
३३
 
204
 
त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभत्रैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानद नातिदूरमुभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखोसि वयमप्येकान्ततो निःस्पृहाः ॥ ८ ॥
एतौ भर्तृहरेः ।
 
अथ कुपण्डितनिन्दा ॥ ११ ॥
 
205
 
व्यासादीन्कविपुंगवाननुचितैर्वाक्यै: सलीलं हस-
चुच्चैर्जल्प निमील्य लोचनयुगं लोकान्सगर्व पठ ।
काव्यं धिकुरु यत्परैर्विरचितं स्पर्धेस्व सार्धं बुधै-
यद्यभ्यर्थय से श्रुतेन रहितः पाण्डित्यमाप्तुं बलात् ॥ १ ॥
 
कस्यापि ।
 
206
 
ये संसत्सु विवादिनः परयशःशूलेन शल्याकुलाः
कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाछादनम् ।
तेषां रोषकषायितोदरदृशां कोपोष्णनिःश्वासिनां
दीमा रत्नशिखेव कृष्णफणिनां विद्या जनोद्वेजिनी ॥ २ ॥