This page has not been fully proofread.

.४५६
 
यथा
 
शार्ङ्गधरपद्धतिः
 
नाल्पं निर्मलयामि मौक्तिकमिदं न्यस्तं त्वया दह्यता-
मित्थं विभ्रमसंभ्रमो मदयाते प्रेयांसमेणीदृशः ॥ २३ ॥
 
3167
 
अप्राप्तवल्लभसमागमनाधिकायाः
 
यथा
 
सख्याः पुरोत्र निंजचित्तविनोदबुद्धया ।
आलापवेषगतिहास्यविकत्थनाद्यैः
प्राणेश्वरानुकृतिमाकलयन्ति लीलाम् ॥ २४ ॥
 
3168
 
वेणीबन्धकपर्दिनी सिततनुः श्रीखण्डपांसूत्करैः
केतक्येकदलेन्दुमृद्धिसलता व्यालोपवीतिन्यपि ।
प्राक्पाणिग्रहणाद्विनोदरभसा सख्याः पुरो लीलया
कुर्वाणानुकृतिं हरस्य दिशतु श्रेयांसि वः पार्वती ॥ २५ ॥
 
3169
 
यो वलभासन्नगतो विकारो
गत्यासनस्थानविलोकनेषु ।
वृथास्मितक्रोधचमत्कृतिश्च
 
विकूणनं चास्य कृतं विलासः ॥ २६ ॥
 
3170
 
स्खलितबहलः पादन्यासो विलोकितमन्यतो
रुचिरविषये वक्राम्भोजं प्रयाति विकूणनम् ।
स्मितमपि मुहुर्व्यर्थः क्रोधो वृथैव चमत्कृति-
दयितमभिगच्छन्त्या स्तन्व्या विलासरसोदयः ॥ २७ ॥
 
3171
 
सबाष्पगद्गदालाप: सस्मितापाङ्गवीक्षितम् ।
प्रेमदाक्षिण्यवृत्तिश्च तरुण्या हाव उच्यते ॥ २८ ॥