This page has not been fully proofread.

४५२
 
शार्ङ्गधरपद्धतिः
 
महेश्वरस्तु विशेषमाह ।
 
3139
 
अलोमशाः सतिलका नित्यं सेव्या हि योनयः ।
अलोमशत्वं कक्षायां मुखे संजायते तिल: ॥ ६ ॥
 
3140
 
आसीने लालयेहालां तरुणीं शयने तथा ।
 
उत्थितप्यधिरूढां च लालनं त्रिविधं विदुः ॥ ७ ॥
 
3141
 
नो रमेत रतं तावद्यावन्नोत्कण्ठिता प्रिया ।
 
अन्यथा न सुखोत्पत्तिरिति कामानुशासनम् ॥ ८ ॥
 
एते पद्मश्रियाः ।
 
3142
 
पङ्कजासनलयेन पद्मिनीं
नागरेण रमयेत चित्रिणीम् ।
वेणुदारितपदेन शङ्खिनीं
स्कन्धजङ्कयुगलेन हस्तिनीम् ॥ ९ ॥
 
3143
 
व्रजति रतिमुखार्थ चित्रिणीमग्रयामे
 
भजात दिनरजन्यो हस्तिनीं च द्वितीये ।
गमयाते च तृतीये शनिीमाईभावं
रमयति रमणीयां पद्मिनीं तुर्ययामे ॥ १० ॥
एतौ कोकात् ।
 
अथ संकेताख्यानभावहावविवृतिः ॥ ९५ ॥
तेषु पूर्व संकेतः ।
 
3144
 
आद्ये यामे तु शङ्खः स्यान्महाशङ्को द्वितीयके ।
पद्मस्तृतीयके यामे महापद्मश्चतुर्थके ॥ १ ॥