This page has not been fully proofread.

स्त्रीपुरुषजातिभेदः
 
3097
 
सितवसनकुसुमनिरता लघ्वाहारा च कृष्णघनकबरी ।
चिरकालितपतिरमणा देवी सा पद्मिनी वा स्यात् ॥ ७ ॥
 
3098
 
गीतनृत्यप्रिया केकिवाणी चित्राम्बरैषिणी ।
 
सुगन्धिवक्रेभगतिः सुन्दरी मधुरप्रिया ॥ ८ ॥
 
४४७
 
3099
 
मधुगन्धिरतद्रावा कोष्णाङ्गी कठिनस्तनी ।
 
गौरी श्यामशरीरा वा सुविशालकटीतटा ॥ ९ ॥
 
3100
 
अजालघुस्मरावासा बाह्यसंभोगरागिणी ।
नारी या चित्रिणीचिह्ना साप्सरोजातिरुच्यते ॥ १० ॥
 
3101
 
स्थूला वा तन्वी वा गौरी श्यामापि दीर्घकरचरणा ।
वडवापृथुमदनगृहा रक्ताम्बररागिणी कुटिला ॥ ११ ॥
 
3102
 
विपुलकुचा पृथुजघना सोष्णाङ्गी क्षारगन्धिरतसलिला ।
या शनीसमाना हंसरवा यक्षिणी सा स्यात् ॥ १२ ॥
 
3103
 
दीर्घस्यदन्तनासा स्थूलोष्ठी स्थूलहस्तचरणा च ।
कपिलकचा गतलज्जा वारणकुम्भाभवक्षोजा ॥ १३ ॥
 
3104
 
करिमदगन्धिरतजला रोमशजङ्घा कषायकटुरसना ।
स्थूलपृथुस्मरगेहा शीतोष्णाङ्गी च खरवचना ॥ १४ ॥
 
3105
 
अरुणाङ्गी श्यामा वा पतिवर्गद्वेषिणी कुटिलचित्ता ।
या हस्तिनीसमाना सा ज्ञेया राक्षसी नारी ॥ १५ ॥
 
3106
 
कलहप्रियातिदीर्घा खर्वा वा दयामपीतहरिता वा ।
लम्बोष्ठी लघुनासा लघुशिथिलस्तनविभागा च ॥ १६ ॥