This page has not been fully proofread.

४४६
 
शार्ङ्गधरपद्धतिः
 
3088
 
अमृतस्येव कुण्डानि रत्नानामिव राशयः ।
रतेरिव निधानानि निर्मिताः केन योषितः ॥ १६ ॥
 
3089
 
प्राणानां च प्रियायाश्च मूढाः सादृश्यकारिणः ।
प्रिया कण्ठगता रत्यै प्राणा मरणहेतवः ॥ १७ ॥
 
3090
 
अकृत्रिमप्रेमरसा विलासालसगामिनी ।
 
असारे दग्धसंसारे सारं सारङ्गलोचना ॥ १८ ॥
केषामप्येते ।
 
अथ स्त्रीपुरुपजातिभेदः ॥ ९२ ॥
 
3091
 
देवीमप्सरसो यक्षकान्तां राक्षसकामिनीम् ।
कृत्यामिति जगुर्नारी युतां तैरेव लक्षणैः ॥ १ ॥
 
3092
 
चन्द्रमुखी मृगनयना मदनधनुर्भूः शशाङ्कशिशिरा या ।
समशिखर सदृशदशना मुखपरिमललीनमधुपालिः ॥ २ ॥
 
3093
 
पुंस्कोकिलमधुरोतिर्बिम्बोष्टी कम्बुकण्ठकृतशोभा ।
कोमलमृणालबाहू रक्तोत्पलसदृशकरचरणा ॥ ३ ॥
 
3094
 
श्रीफलसमवक्षोजा मध्ये क्षीणा गभीरनाभिश्च ।
त्रिभुवनजयरेखा इव यस्यास्त्रिवलीलता भाति ॥ ४ ॥
 
3095
 
पृथुतरनितम्बबिम्बा हरिणीसमस्मरमन्दिरोद्देशा ।
कामतरोरङ्कुर इव यस्या रोमावली विभात्युदरे ॥ ५ ॥
 
3096
 
रम्भोरुहंसगतिः कनकरुचिर्नोलिनीरजाभासा ।
मुरभक्ता पतिभक्ता लज्जालुः सुरभिरतनीरा ॥ ६ ॥