This page has not been fully proofread.

सामान्य श्रृङ्गाररसः
 
3082
 
स्त्रीमुद्रां कुसुमायुधस्य परमां सर्वार्थसंपत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचिद्रक्तपटीकृताश्च जटिलाः कापालिकाश्चापरे ॥ १० ॥
भर्तृहरेः ।
 
४४५
 
3083
 
सोमः शौचं ददौ तासां गन्धर्वाश्च शुभां गिरम् ।
अभिः सर्वाङ्गकान्तत्वं तस्मादिष्टतमाः स्त्रियः ॥ ११ ॥
 
3084
 
स्त्रियः पवित्रं परमं नेता दुष्यन्ति कर्हिचित् ।
 
मासि मासि रजो ह्यासां दुष्कृतान्यपि कृन्तति ॥ १२ ॥
एतौ मनोः ।
 
3085
 
जये धरित्र्याः पुरमेव सारं
पुरे गृहं सद्मनि चैकदेशः ।
तत्रापि शय्या शयने वरा स्त्री
 
रत्नोज्ज्वला राज्यसुखस्य सारः ॥ १३ ॥
 
3086
 
रत्नानि विभूषयन्ति योषा
 
भूष्यन्ते वनिता न रत्नकान्त्या ।
चेतो वानेता हरन्त्यरत्ना
 
नो रत्नानि विनाङ्गनासङ्गात् ॥ १४ ॥
 
3087
 
श्रुतं दृष्टं स्पृष्टं स्मृतमपि नृणां ह्लादजननं
 
न रत्नं स्त्रीभ्योन्यत्कचिदपि कृतं लोकपतिना ।
तदर्थ धर्मार्थी विभववरसौख्यानि च ततो
 
गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥ १५ ॥
 
केषामप्येते ।