This page has been fully proofread once and needs a second look.

कुकावनिन्दा
 

190
 

सरस्वती पवित्राणां जातिस्तत्र न देहिनाम् ।
 

व्यासस्पर्धी कुलालोभूद्यद्द्रोणो भारते कविः ॥ १९ ॥

राजशेखरस्यैते ।
 

अथ कुक विनिन्दा ॥९॥
 

191
 

अप्रगल्भाः पदन्यासे जननींरागहेतवः ।

सन्त्येके बहुलालापाः कवयो बालका इव ॥ १ ॥

त्रिविक्रमभहस्य ।
 
ट्टस्य ।
192
 

गणयन्ति नापशब्दं न वृत्तभङ्गं क्षयं न चार्थस्य ।

रसिकत्वेनाकुलिता वेश्यांयापतयः कुकवयश्च ॥ २ ॥
 

कस्यापि ।
 

193
 

द्राधीघीयसा धार्ष्टर्चट्यगुणेन युक्ताः

कै: कैरपूर्वैः परकाव्यखण्डैः ।

आडम्बरं ये वचसां वहन्ति
 

ते केपि कन्थाकवयो जयन्ति ॥ ३ ॥

बिल्हणस्य ।
 

194
 

धिक्त्वां रे कलिकाल याहि विलयं केयं विपर्यस्तता

हा कष्टं श्रुतिशालिनां व्यवहतिर्म्लेच्छोचिता दृश्यते ।

एकैर्वाङ्ग्मयदेवता भगवती विक्रेतुमानीयते
 

निः शङ्कैरपरैः परीक्षणविधौ सर्वाङ्गमुडाटद्घाट्यते ॥ ४ ॥
 

बिल्हणस्य ।
 

195
 
३१.
 

कविभिर्नृपसेवासु वित्तालकारहारिणी ।
 

वाणी वेश्येव लोभेन परोपकरणीकृता ॥ ५ ॥
 

क्षे
मेन्द्रस्य ।