This page has not been fully proofread.

कुकावनिन्दा
 
190
 
सरस्वती पवित्राणां जातिस्तत्र न देहिनाम् ।
 
व्यासस्पर्धी कुलालोभूद्यद्रोणो भारते कविः ॥ १९ ॥
राजशेखरस्यैते ।
 
अथ कुक विनिन्दा ॥९॥
 
191
 
अप्रगल्भाः पदन्यासे जननींरागहेतवः ।
सन्त्येके बहुलालापाः कवयो बालका इव ॥ १ ॥
त्रिविक्रमभहस्य ।
 
192
 
गणयन्ति नापशब्दं न वृत्तभङ्गं क्षयं न चार्थस्य ।
रसिकत्वेनाकुलिता वेश्यांपतयः कुकवयश्च ॥ २ ॥
 
कस्यापि ।
 
193
 
द्राधीयसा धाष्टर्चगुणेन युक्ताः
कै: कैरपूर्वैः परकाव्यखण्डैः ।
आडम्बरं ये वचसां वहन्ति
 
ते केपि कन्थाकवयो जयन्ति ॥ ३ ॥
बिल्हणस्य ।
 
194
 
धिक्त्वां रे कलिकाल याहि विलयं केयं विपर्यस्तता
हा कष्टं श्रुतिशालिनां व्यवहतिम्लेच्छोचिता दृश्यते ।
एकैर्वाङ्यदेवता भगवती विक्रेतुमानीयते
 
निः शङ्करपरैः परीक्षणविधौ सर्वाङ्गमुडाटयते ॥ ४ ॥
 
बिल्हणस्य ।
 
195
 
३१.
 
कविभिर्नृपसेवासु वित्तालकारहारिणी ।
 
वाणी वेश्येव लोभेन परोपकरणीकृता ॥ ५ ॥
 
ॲमेन्द्रस्य ।