This page has not been fully proofread.

४४२
 
शार्ङ्गधरपद्धतिः
 
3060
 
एवं लेपत्रयं कुर्यात्सप्तमे सप्तमेहाने ।
ततो जन्मावधि कचाः कृष्णाः स्युर्भ्रमरप्रभाः ॥ ६ ॥
 
3061
 
तिलान्वितमहाकालबीज तैलस्य नस्यतः ।
दुग्धाहारस्य पुंसस्तु पलितं नश्यति ध्रुवम् ।
विभीतनिम्बकुम्भारी शिवा शेलुश्च काकिनी ।
एकैकतैललेपेन पलितं नश्यति ध्रुवम् ॥ ७॥
 
3062
 
श्यामातगर कर्जूरनिशागन्धकलेपतः ।
 
वेगतः पाण्डुरा: केशाः कृष्णाः स्युर्गुडधूपिताः ॥ ८ ॥
 
3063
 
काकिन्या: पत्रमूलं सहचरसहितं केतकीनां च कन्दं
छायाशुष्कं च भृङ्गं त्रिफलरसयुतं तैलमध्ये निधाय ।
लौहे पात्रे प्रणीतं धरणितलगतं मासमात्रस्थितं त-
त्केशा: काशप्रकाशा अलिकुलसदृशाः संभवन्त्यस्य लेपात् ॥ ९ ॥
 
3064
 
नागपञ्चाणि चणकक्षारलिप्तेन वेष्टयेत् ।
 
वत्रेण भाजने लौहे स्थापयेन्मुद्रिते सुधीः ॥ १० ॥
 
3065
 
करीषमध्ये निहितं तत्सर्वं पञ्चमासकम् ।
द्रवीभूतं ततः सर्वमुद्धरेत्तेन लेपयेत् ॥ ११ ॥
 
3066
 
शिरः कूर्चे च वक्रान्तस्तण्डुलाने विनिक्षिपेत् ।
यदा कृष्णानि तानि स्युस्तदा स्नानं विधीयते ॥ १२ ॥
 
3067
 
• केशा: कालालिसंकाशा जायन्ते दशवत्सरम् ।
घृष्टं तु राजतं चूर्ण ताम्रं नागं विचूर्णितम् ॥ १३ ॥