This page has not been fully proofread.

४४०
 
शार्ङ्गधरपद्धतिः
 
अथ पानीयम् ।
 
3046
 
न संपत्तिक्रिया यस्य भेषजं न च विद्यते ।
 
सर्वरोगविनाशाय निशान्ते स पयः पिवेत् ॥ २० ॥
 
3047
 
अम्भसः प्रसृतीरष्टौ रवावनुदिते पिबेत् ।
वातपित्तकफान्हत्वा जीवेइर्षशतं सुखी ॥ २१ ॥
 
3048
 
प्रसृतियुगलमात्रं प्रातरुत्थाय नित्यं
पिबति खलु नरो यो नासरन्ध्रेण वारि ।
स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो
वलिपलितविहीनः सर्वरोगमुक्तः ॥ २२ ॥
 
अथ धातुमारणम् ।
 
3049
 
नागेन रुक्मं शिलया च नागं
तालेन वङ्गं दरदेन तीक्ष्णम् ।
गन्धाइमना चैव निहन्ति शुल्बं
 
तारं च माझीकवरेण हन्यात् ॥ २३ ॥
 
3050
 
शुद्धं हेम लक्ष्णपत्रीकृतं स
वारंवारं सूतगन्धानुलिप्तम् ।
ती वही काञ्चनारे हलिन्या
ज्वालामुख्या संपुटैर्भस्म कुर्यात् ॥ २४ ॥
 
अथ भस्मसूतकः ।
 
3051
 
तारिकां सैन्धवं चैव पारदं समभागतः ।
 
निम्बुकद्रवसंघृष्टान्नष्टपिष्टांस्तु कारयेत् ॥ २५ ॥