This page has not been fully proofread.

कल्पस्थानम्
 
3024
 
मुनेः कल्याणमन्त्रस्य जैमिनेश्चापि कीर्तनात् ।
विद्युदग्निभयं नास्ति लिखिते तु गृहोदरे ॥ ४७ ॥
 
3025
 
कदम्बवृक्षसारस्तु विद्युत्पातनिवारणः ।
विद्युत्पातस्य नो भीतिर्देवराजेति कीर्तनात् ॥ ४८ ॥
 
3026
 
रामरक्षां पठेद्यस्तु रात्रौ वा यदि वा दिवा ।
न तस्य दुष्टचित्तेभ्यो भयं कुत्रापि विद्यते ॥ ४९ ॥
 
एते नानासंहिताभ्यः ।
 
अथ कल्पस्थानम् ॥ ८९ ॥
 
3027
 
षशिर्षदेशीयः पुमान्कुर्याद्रसायनम् ।
पञ्चाशद्वार्षिको वापि कृत्वा तन्नावसीदति ॥ १ ॥
 
3028
 
रुदन्तीनामविख्याता जराव्याधिविनाशिनी ।
चणपत्रोपमैः पचैर्युक्ताम्भोबिन्दुवर्षिणी ॥ २ ॥
 
3029
 
चतुर्विधा तु सा ज्ञेया रक्ता पीता सितासिता ।
तामोषधीं समादाय शुक्लपक्षे शुभे दिने ॥ ३ ॥
 
3030
 
पत्रमूलान्त्रितां प्राज्ञछायाशुष्कां च कारयेत् ।
विरेकं वमनं कृत्वा बिडालपदमात्रया ॥ ४ ॥
 
3031
 
भक्षयेन्मधुसर्पिय मासमेकं महौषधीम् ।
जीर्णायां भोजनं कुर्याद्दुग्धभक्तं नरो जयी ॥५॥
 
3032
 
दृढकायोतितेजस्त्री सर्वरोगैः प्रमुच्यते ।
वलीपलितनिर्मुक्तः परमायुस्ततो भवेत् ॥ ६ ॥
 
४३७