This page has not been fully proofread.

४३६
 
शार्ङ्गधरपद्धतिः
 
3018
 
शलभाः सारसाः कीरा वराहमृगमूषकाः ।
 
शशकाञ्च ततो यान्ति बलविद्याप्रभावतः ॥ ४१ ॥
मन्त्रः । ॐ नमः सुरेभ्यो बल २ ज २ चिरि २ मिलि २ स्वाहा ॥
 
अथ सिंहरक्षा ।
 
3019
 
रेखया कुण्डलं कुर्यान्निजसार्थसमन्ततः ।
मान्त्रिको धनुषः कोट्या जपेन्मन्त्रं तु शाबरम् ॥ ४२ ॥
मन्त्रः । नन्दायणु पुत्त सायरिउपहारु मोरी रक्षा कुकुर जिम पुंछी
दुल्लावइ उरहइ पुंछी परहई मुहि जाह रे जाह । आठ
संकला करि उर बन्ध उं वाघ वाघिणि कउ मुह बन्धर
कलियाखिणीकी दुहाई महादेवकी पूजा पाई टालाहे जई
आगली विष देहि ॥
 
3020
 
बोलला इति शब्देन प्रोच्चैरुक्तेन मन्त्रिणा ।
 
यावहूरं श्रुतः शब्दस्ततः सिंह: पलायते ॥ ४३ ॥
 
3021
 
पिशुनात्तस्करात्सिंहादपमृत्योस्तथा शरात् ।
 
रक्षां करोति मन्त्रोयं पठितः शबरस्त्रिया ॥ ४४ ॥
 
3022
 
रक्षां कुर्वीत तर्जन्या दिक्ष्वष्टस्वपि बुद्धिमान् ।
अथवा निक्षिपेद्दिक्षु कर्करानभिमन्त्रितान् ॥ ४५ ॥
मन्त्रः । ॐ आडू चूडू वाढी कोडी चोरु
चाटु कालु कांडु वाघु स्वाहा ॥
अथ विद्युद्वारणम् ॥
 
3023
 
जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च ।
पुलस्त्यः पुलहो विष्णुः षडेते वज्रवारणाः ॥ ४६ ॥