This page has not been fully proofread.

विषापहरणम्
 
2951
 
मन्त्रः । ॐ आदित्यरथवेगेन विष्णुबाहुबलेन च ।
गरुडपक्षपातेन भूम्यां गच्छ महाविष ॥
 
ॐ श्रीपक्षियोगिपादाज्ञा श्रीशिषोत्तमप्रभुपादाज्ञा ॥ १४ ॥
अथवा द्वितीयं मन्त्रं पूर्वोक्तविधानेन जपेत् ।
 
2952
 
मन्त्रः । हिमवदुत्तरे पार्श्वे कपिलो नाम वृश्चिकः ।
तेनाहं प्रेषितो दूतो गच्छ गच्छ महाविष ।
किलिकिलि स्वाहा डाकिनी स्वाहा फट् रेपविष ॥ ९५ ॥
 
अथापरविषाणि ।
 
2953
 
खर्जूरालीढमङ्गं यत्तस्मिन्नङ्गे विनिक्षिपेत् ।
 
दीपतैलं ततस्तीत्रं विषं नश्यति देहिनाम् ॥ ९६ ॥
 
2954
 
हरेच्छिरीषपञ्चाङ्गं व्योषं शतपदीविषम् ।
सस्नुक्क्षीरं शिरीषास्थि हरेहदुरजं विषम् ॥ ९७ ॥
 
2955
 
शिलातालककुष्ठानि भावयेत्तुलसीरसैः ।
 
याति तत्पानतः शीघ्रं विषं मूषकसंभवम् ॥ ९८ ॥
 
2956
 
आखुना भक्षितस्याथ नामोच्चार्य समुद्धरेत् ।
मार्गधूलिं क्षिपेरं तस्य शीघ्रं सुखं भवेत् ॥ ९९ ॥
 
2957
 
४२७
 
कुस्तुम्बरं निशायुग्मं शिरीषकुसुमैः समम् ।
कान्तापुष्पं पिबेन्मूलं समस्ता खुविषापहम् ॥ १०० ॥
 
2958
 
कार्णकार ससौवीरगुप्तां त्रिकटुमाधवीम् ।
यष्टीधान्यगुडक्षीरं दष्टो मत्तगुना पिबेत् ॥ १०१ ॥