This page has been fully proofread once and needs a second look.

विशिष्टकविप्रशंसा
 

177
 

श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरे -

लंकारे कतिचित्सदर्थविषये चान्ये कथावर्णके ।

आः सर्वत्र गभीरधीर
कविताविन्ध्याटवीचातुरी-

संचारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥ ६ ॥

श्री चन्द्रदेवानाम् ।
 

178
 

भवभूतिमनादृत्य निर्वाणमतिना या ।
 

मुरारिपदचिन्ता यामिदमाधीयते मनः ॥ ७ ॥
 

कस्यापि ।
 

179
 

शब्दार्थयोः समो गुम्फः पाञ्चालीरीतिरुच्यते ।

शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ ८ ॥
 

कस्यापि ।
 

180
 

नीलोत्पलदलश्यामां विज्जकां मामजानता ।

वृथैव दण्डिना प्रोक्तं सर्वशुक्ला सरस्वती ॥ ९ ॥
 

विज्जकायाः ।
 

181
 

इन्दुप्रभारसविदं विहगं विहाय
 

कीरानने स्फुरसि भारति का रतिस्ते ।
भाव्

आद्
यं यदि श्रयसि जल्पतु कौमुदीनां

गोविन्दराजवचसां च विशेष मेषः ॥ १० ॥
 

देवेश्वरस्य ।
 
२९
 

182
 

यथेयं वाग्देवी सुकविमुखवासव्यसनिनी

कुहू
कण्ठीकण्ठे विलसति तथा चेदनवधिः ।

तदा भूमीभागे निरुपमतमः किंचिदिव वा

समाधत्ते साम्यं धनदभणितीनां मधुरिमा ॥ ११ ॥
 

श्रीधनददेवानाम् ।