This page has not been fully proofread.

विशिष्टकविप्रशंसा
 
177
 
श्लेषे केचन शब्दगुम्फविषये केचिद्रसे चापरे -
लंकारे कतिचित्सदर्थविषये चान्ये कथावर्णके ।
आः सर्वत्र गभीरधीर
कविताविन्ध्याटवीचातुरी-
संचारी कविकुम्भिकुम्भभिदुरो बाणस्तु पञ्चाननः ॥ ६ ॥
श्री चन्द्रदेवानाम् ।
 
178
 
भवभूतिमनादृत्य निर्वाणमतिना भया ।
 
मुरारिपदचिन्ता यामिदमाधीयते मनः ॥ ७ ॥
 
कस्यापि ।
 
179
 
शब्दार्थयोः समो गुम्फः पाञ्चालीरीतिरुच्यते ।
शीलाभट्टारिकावाचि बाणोक्तिषु च सा यदि ॥ ८ ॥
 
कस्यापि ।
 
180
 
नीलोत्पलदलश्यामां विज्जकां मामजानता ।
वृथैव दण्डिना प्रोक्तं सर्वशुक्ला सरस्वती ॥ ९ ॥
 
विज्जकायाः ।
 
181
 
इन्दुप्रभारसविदं विहगं विहाय
 
कीरानने स्फुरसि भारति का रतिस्ते ।
भाव्यं यदि श्रयसि जल्पतु कौमुदीनां
गोविन्दराजवचसां च विशेष मेषः ॥ १० ॥
 
देवेश्वरस्य ।
 
२९
 
182
 
यथेयं वाग्देवी सुकविमुखवासव्यसनिनी
कुहू
कण्ठीकण्ठे विलसति तथा चेदनवधिः ।
तदा भूमीभागे निरुपमतमः किंचिदिव वा
समाधत्ते साम्यं धनदभणितीनां मधुरिमा ॥ ११ ॥
 
श्रीधनददेवानाम् ।