This page has not been fully proofread.

विषापहरणम्
 
प्रयोजयेदञ्जन पानभावने-
विमोहितानामपि सर्पदंशिनाम् ॥ ५० ॥
 
2909
 
नतोषणं निशादारु करंजोर्क: शिला मधु ।
 
यष्टेिः शिरीषं कृष्णा च गणोयं विषसूदनः ॥ ५१ ॥
 
:
 
2910
 
पञ्चाङ्गं कृष्णपञ्चम्यां शिरीषस्य रसादिना ।
गृहीत्वा मूत्रपिटैस्तैर्विषद्भ्यो गुटिकाः कृताः ॥ ५२ ॥
 
2911
 
छायाशुष्का रक्तिमात्रा: सर्वकर्मसु योजयेत् ।
जातवत्सशकृइत्समूत्रवर्तिर्विषं हरेत् ॥ ५३ ॥
 
2912
 
हिङ्ग्ग्रलशुनत्र्योषाधान्याम्लगुलिका तथा ।
मांसीचन्दनसिन्धूत्थकृष्णायष्ट्यूषणोत्पलैः
समूत्रैरञ्जनं सद्यो विषप्तप्रबोधनम् ॥ ५४ ॥
 

 
2913
 
अर्ककर्पासयोर्मूलं जलपीतं जयेद्विषम् ।
पटोलमूलनस्येन कालदष्टोपि जीवाते ॥ ५५ ॥
 
2914
 
मूलं सुवर्णजात्या मूले सेफन्दकनकयोर्वापि ।
दत्ते नस्ये पाने चैकैकं गरलनाशनं गदितम् ॥ ५६ ॥
 
2915
 
वैरेचनफलमज्जानिम्बुकरसभावितस्तु बहुवारम् ।
लालाघृष्टो निहितो नेत्रयुगे हरति कालविषम् ॥ ५७ ॥
 
2916
 
पाठामूलं विनिष्पिष्य गोघृतेन पिबेत्तु यः ।
 
स भवेद्वेिषनिर्मुक्तो नात्र कार्या विचारणा ॥ ५८ ॥
 
४२१
 
2917
 
एकविंशतिसंजप्नं जलं मन्त्रेण पाययेत् ।
 
यदा वान्तिस्तदा मृत्युर्न वान्तिर्जीवति ध्रुवम् ॥ ५९ ॥