This page has not been fully proofread.

४१६
 
शार्ङ्गधरपद्धतिः
 
2870
 
शिवः शबररूपेण यदा पार्थमयोधयत् ।
 
शिवः श
 
तदा प्रोवाच यान्मन्त्रांस्ते मन्त्रा शाबराः स्मृताः ॥१२॥
 
मन्त्रः । ॐ गुरुके पाय शरणम् ।
 
ॐ चवि चवि चारि भार विसुमाटी ॥
 
अयोपविषाणि ।
 
2871
 
हरिद्रां दुग्धसहितामश्वमारविषार्दितः ।
पिवेत्सशर्करां वापि ततः स्यानिर्विषो नरः ॥ १३ ॥
 
2872
 
तण्डुलीयं गुडूचीं वा धत्तूरस्य विषे पिबेत् ।
तथा कर्पासपञ्चाङ्गं तत्पञ्चाङ्ग विषापहम् ॥ १४ ॥
32873
 
बल्बलान्तस्त्वचं पिष्टां जलेन कृतपिण्डिकाम् ।
यद्धा कर्णे विषस्थाने
at
 
विन्द्याद्विषविनाशिनीम् ॥ १५ ॥
 
TOODE
 
2874
 
1
 
छागदुग्धेन संपिष्य हरिद्रातिल दूर्विकाः
नाशयन्ति प्रलेपेन विषमर्कसमुद्भवम् ॥ १६ ॥
 
2875
 
प्रणश्यति गुडं पीत्वा कूष्माण्डरससंयुतम् ।
सशर्कर वा गोदुग्धं कोद्रवस्वर्णयोर्मदः ॥ १७ ॥
 
2876
 
॥ चुलुकैर्जलपानेन जिह्वाकर्षणतोपि वा ।
 
पूगीफलमदो याति लवणस्याशनेन वा ॥ १८ ॥