This page has been fully proofread once and needs a second look.

२८
 
शार्ङ्गधरपद्धतिः
 

 
170
 

अमृतोत्प्रेक्षणे चारुरशेषजनसज्जनः ।

कविर्गरुडवन्मान्य इन्द्रवज्रादिवृत्तकृत् ॥ १६ ॥

एतौ शार्ङ्गधरस्य ।
 

171
 

काव्यमय्यो गिरो यावच्चरन्ति विशदा भुवि ।

तावत्सारस्वतं स्थानं कविरासाद्य तिष्ठति ॥ १७ ॥

कस्यापि ।
 

------------
अथ विशिष्टकविप्रशंसा ॥ ८ ॥
 

172
 
कबी

कवी
न्दुं नौमि वाल्मीकिं यस्य रामायणीं कथाम् ।

चन्द्रिकामिव चिन्वन्ति चकोरा इव साधवः ॥ १ ॥

शार्ङ्गधरस्य ।
 

173
 

श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः ।

तमहमरागमतृष्णं कृष्णद्वैपायनं वन्दे ॥ २ ॥
 

नारायणभहस्य ।
 
ट्टस्य ।
174
 

त्रयो ग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः ।
 

त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥ ३ ॥
 

राजशेखरस्य ।
 

175
 

कवयः कालिदासाद्याः कवयो वयमप्यमी ।

पर्वते परमाणौ च पदार्थत्वं प्रतिष्ठितम् ॥ ४॥
 
176
 

कृष्णभहस्य ।
 
ट्टस्य ।
176
कविरमरः कविरचल: कंविरभिनन्दश्च कालिदासश्च ।

अन्ये कवयः कपयश्चापलमात्रं परं दधति ॥ ५ ॥
 

कस्यापि ।