This page has not been fully proofread.

४१२
 
शार्ङ्गधरपद्धतिः
 
2836
 
लम्बैर्वृषणैर्मेषोदरैश्च संक्षिप्तवङ्कणः क्रोडः ।
 
ज्ञेयो भाराध्वसहो जवेश्वतुल्यश्च शस्तफलः ॥ २० ॥
 
2837
 
सितवर्णः पिङ्गाक्षस्ताम्रविषाणेक्षणो महावक्र: ।
 
हंसो नाम शुभफलो यूथस्य विवर्धनः प्रोक्तः ॥ २१ ॥
 
2838
 
भूस्पृग्वालधिराताम्रविषाणो द्धतककुझांश्च ।
 
कल्माषश्च स्वामिनमाचेरात्कुरुते पतिं लक्ष्म्याः ॥ २२ ॥
 
अथ गवादीनां चिकित्सा ।
 
2839
 
चूर्णीकृतेषुपुङ्खाया लवणान्वितपिण्डकान् ।
 
वारिस्फोटा विनश्यन्ति द्रुतं वेसरवाजिनाम् ॥ २३ ॥
 
2840
 
H
 
धाम्नः कुमारिकापत्रपिण्डो लवणसंयुतः ।
 
हन्ति कण्डूं दशाहेन गजवेसरवाजिनाम् ॥ २४ ॥
 
2841
 
कुष्ठसैन्धवसंयुक्तमधुलिप्ताङ्गवाल ।
 
द्वेष्येपि कुरुते प्रीतिं वाजिनी प्रसवान्विता ॥ २५ ॥
 
2842
 
तण्डूलीयकमूलानि तथा बिल्वकपित्थयोः ।
गोघृतेन समालोय सपर्दष्टं तु पाययेत् ॥ २६ ॥
 
2843
 
चन्दनागुरुकुष्ठैश्च लोध्रभार्गीफणिज्जकैः ।
 
दंशलेपो विषं हन्ति जंगमं स्थावरं पुनः ॥ २७ ॥
 
2844
 
मूलं हि शालपर्ण्याः शनिवारनिमन्त्रितं रवोर्देवसे ।
नीतं विधिना बद्धं कण्ठे गण्डापचों हराने ॥ २८ ॥