This page has not been fully proofread.

४०८
 
शार्ङ्गधरपद्धतिः
 
2803
 
नाभि यावद्भवेन्मानो वारिणः षोडशाङ्गुलः ।
धरायाश्च भवेत्तद्वत्प्रमाणो द्वादशाङ्गुलः ॥ ४८१ ॥
 
2804
 
अष्टाङ्गुलस्य कथितो वायोर्मानो विचक्षणैः ।
चतुरङ्गुलमानं च तेजस्तत्त्वं निगद्यते ॥ ४८२ ॥
 
2805
 
व्यङ्गुलोन्मानमाकाशं कथितं तत्त्वदर्शिभिः ।
 
एतानि पञ्च तत्रानि नाडीयुग्मे विचारयेत् ॥ ४८३ ॥
 
2806
 
नीरस्याधो भूमेर्ऋज्वी वायोश्च तिर्यक्स्यात् ।
ऊर्ध्वं तेजः प्रभवा शून्या गगनस्य गतिरुक्ता ॥ ४८४ ॥
 
2807
 
नीरं वर्तुलमुर्वी चतुरस्रा वायुरर्धचन्द्रः स्यात् ।
तेजस्त्रिकोणमम्बरमाकृत्या शून्यमुद्दिष्टम् ॥ ४८५ ॥
 
2808
 
जलवसुधातत्त्वाभ्यामुदिताभ्यां सौम्यकार्यमतुलं स्यात् ।
मारुततेजोभ्यां च प्रारब्धं दीप्तमेति संसिद्धिम् ॥ ४८६ ॥
 
2809
 
शून्यं गमनं निष्फलमखिलेष्वापे शान्तदीप्तेषु ।
कार्येषु निन्दितं तत्कथितमिदं पूर्वसूरिभिः सत्यम् ॥ ४८७॥
 
2810
 
तत्रापि चिन्तनीयं सोमदिनाधीशनाडिकाचारात् ।
फलमेतेषामखिलं मिश्रं संजायते यस्मात् ॥ ४८८ ॥
 
2811
 
इडायां यदि भूम्यम्बुतत्रे प्रवहतस्तदा ।
 
स्थिर सौम्यादि कार्याणामारम्भः सिद्धिद्भवेत् ॥ ४८९ ॥