This page has not been fully proofread.

शकुनज्ञानम्
 
2776
 
न प्रारब्धं सिध्यति न प्रस्थानं प्रमाणमायाति ।
शकुने प्रमाणजाते विघटेत समागमे संधिः ॥ ४५४ ॥
 
2777
 
विघटितमर्थ घटयति संशयितं वस्तु साधयत्यचिरात् ।
प्रत्यानयति च नीतं प्रमाणकोणोदितः शकुनः ॥ ४५५ ॥
 
2778
 
प्रत्यूहोपहतानां दिङ्ढानां मतिभ्रमार्तानाम् ।
 
प्रायः प्रमाणशकुन: साधीयान् कान्दिशीकानाम् ॥४५६ ॥
 
2779
 
पश्चिममूलं शान्तं स्वभावतस्त्वरितकार्यकृद्धीरम् ।
सुस्थिर कर्मकरं च प्रोद्दीनं स्याद्रवेर्योगात् ॥ ४५७ ॥
 
2780
 
रिक्तीकरोति पूर्ण रिक्तं पूर्ण करोति नियमेन ।
प्रायः स्वरूपदीप्तः शकुनश्चरकप्रदेशोत्थः ॥ ४५८ ॥
 
४०५
 
2781
 
उत्साहोज्झितमनसां राज्ञां परिमोषिणां जिगीषूणाम् ।
निरुपायोद्विग्नानां साधुश्चरके सदा शकुनः ॥ ४५९॥
 
2782
 
चौर्यावस्कन्दाहतपर संपत्संभृतप्रदेशानाम् ।
 
सद्यो रिक्तीकरणं चरकं शकुनं समुद्भूतम् ॥ ४६० ॥
 
2783
 
भूमिं गतोपि जीवति निगडैरपि संयतो विमुच्येत ।
युध्यन्ते संनद्धाः क्रोधान्नोदायुधा योधाः ॥ ४६१ ॥
 
2784
 
धरोद्भवं तु शकुनं शुभस्योर्ध्वं शुभाय तत् ।
अशुभोर्ध्वं न भद्रं स्यात्सर्वत्रैषा विचारणा ॥ ४६२ ॥
 
2785
 
शकटारोपितभाण्डोप्युच्चलति नैव यातुकामोपि ।
ध्रुवदेशोत्थे शकुने किंत्वेकः प्रवसति स्वस्थः ॥ ४६३ ॥