This page has been fully proofread once and needs a second look.

सामान्यकविप्रशंसा
 

विद्यां वेत्तुं वादिनो निर्विजेतुं
 

दातुं वक्तुं यः प्रवीणः स वन्द्यः ॥ ९ ॥
 

श्रीधनददेवानाम् ।
164
 

अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः

परभणितिषु तृप्तिं यान्ति सन्तः कियन्तः ।

निजघनमकरन्दस्यन्दपूर्णालवाल:
 
श्रीधनदेवानाम् ।
 

कलशसलिलसेकं नेहते किं रसालः ॥ १० ॥

जयदेवस्य ।
 

165
 

ते धन्यास्ते महात्मानो तेषां लोके स्थितं यशः ।
 

यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्तिताः ॥ ११ ॥
 

कस्यापि ।
 

168
 
6
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।

नास्ति येषां यशः काये जरामरणजं भयम् ॥ १२ ॥
 

भर्तृहरेः ।
 
O
 

167
 

महीपतेः सन्ति न यस्य पार्श्
 
वे
कवीश्वरास्तस्य कुतो यशांसि ।

भूपाः कियन्तो न बभूवुरुर्व्या
 
यां
नाम/मापि जानाति न कोपि तेषाम् ॥ १३ ॥
 

बिल्हणस्य ।
 
२७
 

168
 

अर्थान्केचिदुपासते कृपण वत्केचित्त्वलं कुर्वते

वेश्यावत्खलु धातुवादिन इवोद्घ्नन्ति केचिद्रसान् ।

अर्थालंकृतिसद्रद्रवमुचां वाचां प्रशस्तिस्पृशां

कर्तारः कवयो भवन्ति कतिचित्पुण्यैरगण्यैरिह ॥ १४ ॥
 

श्रीराघवचैतन्यश्रीचरणानाम् ।
 

169
 

कविनावाक्यामृततीर्थस्नानैः पूता भृशं यशोदेहाः ।

येषां त एव भूपा जीवन्ति मृता वृथैत्रावान्ये ॥ १५ ॥