This page has not been fully proofread.

सामान्यकविप्रशंसा
 
विद्यां वेत्तुं वादिनो निर्विजेतुं
 
दातुं वक्तुं यः प्रवीणः स वन्द्यः ॥ ९ ॥
 
164
 
अपि मुदमुपयान्तो वाग्विलासैः स्वकीयैः
परभणितिषु तृप्तिं यान्ति सन्तः कियन्तः ।
निजघनमकरन्दस्यन्दपूर्णालवाल:
 
श्रीधनदेवानाम् ।
 
कलशसलिलसेकं नेहते किं रसालः ॥ १० ॥
जयदेवस्य ।
 
165
 
ते धन्यास्ते महात्मानो तेषां लोके स्थितं यशः ।
 
यैर्निबद्धानि काव्यानि ये वा काव्येषु कीर्तिताः ॥ ११ ॥
 
कस्यापि ।
 
168
 
जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः ।
नास्ति येषां यशः काये जरामरणजं भयम् ॥ १२ ॥
 
भर्तृहरेः ।
 
O
 
167
 
महीपतेः सन्ति न यस्य पार्श्व
 
कवीश्वरास्तस्य कुतो यशांसि ।
भूपाः कियन्तो न बभूवुरुर्व्या
 
नाम/पि जानाति न कोपि तेषाम् ॥ १३ ॥
 
बिल्हणस्य ।
 
२७
 
168
 
अर्थान्केचिदुपासते कृपण वत्केचिवलं कुर्वते
वेश्यावत्खलु धातुवादिन इवोद्वघ्नन्ति केचिद्रसान् ।
अर्थालंकृतिसदसवमुचां वाचां प्रशस्तिस्पृशां
कर्तारः कवयो भवन्ति कतिचित्पुण्यैरगण्यैरिह ॥ १४ ॥
 
श्रीराघवचैतन्यश्रीचरणानाम् ।
 
169
 
कविनाक्यामृततीर्थस्नानैः पूता भृशं यशोदेहाः ।
येषां त एव भूपा जीवन्ति मृता वृथैत्रान्ये ॥ १५ ॥