This page has not been fully proofread.

शकुनज्ञानम्
 
2692
 
सुखदुःखहर्षशोकप्रभृति यदामोति दैवतः शकुनिः ।
सावस्था पक्षे स्वा ज्ञेया त्वन्यत्र शत्रूणाम् ॥ ३७० ॥
 
३९५
 
2693
 
त्वरितं याती त्वरितं पूर्ण च समीहितं जनयेत् ।
मध्यफला सविलम्बा हीनफला सुचिरगमनासु ॥ ३७१ ॥
अथ पोतकीदर्शनम् ।
 
2694
 
अविकृतकृतभौमरवा सुस्थानस्था सुचेष्टिता वामे ।
यात्रासु दृष्टमात्रा दुर्गा दुर्गाणि तारयति ॥ ३७२ ॥
 
2695
 
दृष्टा प्रागुपविष्टा शान्तरवानन्तरं गता तारा ।
सुचिरस्थानकृतस्थितिरभिमतफलदायिनी दुर्गा ॥ ३७३ ॥
 
2696
 
उन्नतदक्षिणपक्षा भक्ष्यमुखी विहितपार्थिवनिनादा ।
तारा तरुमधिगच्छति तद्यच्छति वाञ्छितादधिकम् ॥३७४ ।॥
 
2697
 
अग्रेसरी कुमारी तत्पृष्ठे पुङ्गो यदा तारः ।
सिद्धिस्तदोत्तमा स्यादृष्टाप्यादौ वरा दुर्गा ॥ ३७५ ॥
 
2698
 
एकापि पञ्चशान्ता तारा वाञ्छाप्तये शुभासीना ।
लाभ उभाभ्यामधिकस्तिस्रो राज्याय यात्रायाम् ॥ ३७६ ॥
 
2699
 
क्षेत्रे ग्रामो ग्रामे नगरं नगरे तु मण्डलावाप्तिः ।
तस्यामुर्वीत्येवं यो लाभो राज्यमा हुस्तम् ॥ ३७७ ॥
ii
 
2700
 
नीचैर्यान्ती नीचं फलमधमाद्वा चिरेण वा दिशति ।
मध्येन मध्यमात्रं तूर्ण पूर्ण शिरःसीमि ॥ ३७८ ॥