This page has not been fully proofread.

26
 
शकुनज्ञानम्
 
अर्जुन: फाल्गुनः पार्थ इति पूर्वोक्तनामानि ।
 
2676
 
इयामा कृष्णा शकुनिः सितपक्षा पोतकी कुमारी त्वम् ।
दुर्गा देवी चटका धनुर्धरी पाण्डवी च वराही त्वम् ॥३५४॥
 
३९३
 
2677
 
पान्थजननी तथोमा ब्रह्मसुता शकुनदेवता त्वमसि ।
प्रत्यक्षा भत्र भगवति नमोस्तु ते देहि मे सिद्धिम् ॥ ३५५ ॥
 
अथ पोतकीशकुन विचारः ।
 
2678
 
दिक्कालस्वरचेष्टाभावगतिस्थानकार्यसंप्रश्नान् ।
 
यो वेत्ति शान्तदीप्तांस्तत्रास्ते शाकुनं ज्ञानम् ॥ ३५६ ॥
 
2679
 
भस्मितदग्धज्वलितालिङ्गितधूमान्विता विमुच्य पञ्चैताः ।
शेषा दिशः प्रशान्ताः कालो विष्टयादिनिर्मुक्तः ॥ ३५७ ॥
 
2680
 
शान्तो भौमेपि रवो दहनानिलगगनजाः स्वरा दीप्ताः ।
चेष्टाः शुभाः प्रसन्ना भावः शोकादिनिर्मुक्तः ॥ ३५८ ॥
 
2681
 
वक्रादिदोषरहिता ऋज्वी तारागतिः प्रशस्ता स्यात् ।
तरुतोरणादि शान्तं स्थानं दीप्तं कपोतादि ॥ ३५९ ॥
 
2682
 
कार्य च शान्तदीप्तं ज्ञात्वा विद्वान्विचारयेत्सर्वम् ।
शान्ते शान्तं ग्राह्यं दीप्ते दीप्तं च गृह्णीयात् ॥ ३६० ॥
 
2683
 
चिलि भूलि रवौ भौमे चि कुरुतिः कूचीति निस्वनावाप्यो ।
कितुरिति तैजसः स्यात्स्खलिता नादाञ्च ये केचित् ॥ ३६१ ॥
 
2684
 
चिवीति स्त्रो मारुतः स्याचुलिकुलिनादश्च तादृशः कथितः ।
आम्बरमाहुश्चिरिरिति चिकुरिति पञ्च विद्वांसः ॥ ३६२ ॥