This page has not been fully proofread.

३९२
 
शार्ङ्गधरपद्धतिः
 
2671
 
•तुण्डेन पुच्छं विलिखनखरेण
स्वरेण यो रौति निरीक्षतेर्कम् ।
एकेन पाढेन तथोपविष्टो
 
ब्रूते स बन्धं पुरतो जनस्य ॥ ३४९ ॥
 
2672
 
यात्रोद्यमे सैन्यवधाय काको
 
दृष्टो रथेभाश्वनृमस्तकेषु ।
आयाति यस्याभिमुखो बलस्य
 
युद्धोद्यमे तस्य पराजयः स्यात् ॥ ३५० ॥
 
2673
 
क्राका इति क्रोरिति च द्विरुक्तं
क्रूक्रूमिति को कुकुहूरितीदम् ।
रुतं प्रदिष्टं मरणाय पुंसां
गन्तुर्विनाशं कुरुते त्ववश्यम् ॥ ३५१ ॥
 
2674
 
क्रीं क्रीमिति क्रोमिति च त्रयोमी
क्रां क्रामिति द्वौ चरणौ रणाय ।
का का इतीदं च विघातकारी
स्यात्का इतीदं विफलं सदैव ॥ ३५२ ॥
 
अथ पोतकी ।
 
2675
 
ग्रामा हिर्वजित्वा स्तोकान्तर दूर मार्गमध्यास्य ।
उच्चार्य स्वस्थ्ययनं विष्णुं तार्क्ष्यं च संस्मृत्य ।
तत्रावलोक्य दिनकर मुच्चार्य किरीटिनोभिधानानि ।
नामानि कृष्णिकायाः प्रोक्का नत्वा च तां पश्येत् ॥३५३॥
 
(युग्मम )