This page has not been fully proofread.

३९०
 
शार्ङ्गधरपद्धतिः
 
2660
 
कृत्वा रवं यः पुरतः प्रयाति
पुरः स्थितो यो मृदमादधाति ।
कण्डूयते यश्च शिरोङ्गिणासौ
 
पुंसां तदाभीष्टफलं ददाति ॥ ३३८ ॥
 
2661
 
स्तम्भे गजानां नियतं गजाप्तिं
 
गजाधिरूढः पृथिवीपतित्वम् ।
तुरंगमे वाहनभूमिलाभं
 
करोति काको विजयं ध्वजे च ॥ ३३९ ॥
 
2662
 
प्रशान्तनादः शिखरे तरूणां
 
स्त्रीसङ्गसौख्यं करटोभिधत्ते ।
 
धान्यादिकूटेषु तथान्नलाभं
 
गोपृष्ठगो गोवनिताधनाप्तिम् ॥ ३४० ॥
 
2663
 
अन्नादिविष्ठापिशितादिभिर्यः
 
पूर्णाननोभीष्टफलप्रदोसौ ।
मन्त्रादिसिद्ध्य वणिगादिलाभे
 
शस्तो विवाहादिविधौ च काकः ॥ ३४१ ॥
 
2664
 
चिह्नध्वजच्छत्रकृताधिरोह:
 
समुद्यतं शत्रुबलं प्रपश्यन् ।
आजौ जयं जल्पति भूमिपानां
 
कृतस्वनः क्षीरतरौ च काकः ॥ ३४२ ॥
 
2665
 
कांक्कामिति क्रीमिति योषिदाध्यै
 
योगाय कोंको मिति शब्दितं स्यात् ।