This page has not been fully proofread.

३८६
 
शार्ङ्गधरपद्धतिः
 
2633
 
विधूतकर्णे शुनि चेत्पुरस्ता-
त्पान्थो विशेद्वेश्म तदा समस्तम् ।
प्रत्यागतोर्थ समुपार्ज्य पापा-
स्तं राजकीयाः पुरुषा हरन्ति ॥ ३११ ॥
 
2634
 
दक्षिणगः प्रथमं तदनु स्या-
द्वामगतिव्रजतामशितुं श्वा ।
 
वेदमनि यत्र नरैस्तु तदनं
 
दूरतरं विषवत्यजनीयम् ॥ ३१२ ॥
 
अय शिवा ।
 
2635
 
प्रायः प्रमाणमेता वामरवा संपदे शिवा गन्तुः ।
नेष्टा दक्षिणशब्दा तत्र विशेषस्तु दिग्जनितः ॥ ३१३ ॥
 
2636
 
भानुयुक्ता दिशो निन्द्या स्तिस्रो दीप्ता शिवारुते ।
दग्धाः प्रज्वलिता धूम्राः शेषाः पञ्च शुभा मताः ॥ ३१४ ॥
 
2637
 
वधं बन्धं रुजं ब्रूते शिवा दीप्ते दिशात्रये ।
लाभं क्षेमं जयं राज्यं सौख्यं दिक्पञ्चके शुभे ॥ ३१५ ॥
 
2638
 
वापसव्ये पुरतोपि पृष्ठे
 
पुंसः शिवा जल्पति यत्र यत्र ।
आयान्ति चोराः प्रथमे विरावे
द्वयोर्भवेत्तस्करदर्शनं च ॥ ३१६ ॥
 
2639
 
नृपातिरोषागमनं तृतीये
तुर्ये क्षितिः पञ्चमकेर्थलाभः ।