This page has not been fully proofread.

शतम्
 
2604
 
स्थित्वोसते वा यदि त प्रदेशे
पादेन कण्डूयति दक्षिणेन ।
शिर: प्रदेशं नियतं नरस्य
 
तद्वित्तलाभं विदधाति सद्यः ॥ २८२ ॥
 
2605
 
उच्चात्प्रदेशादवतीर्य निम्नं
 
यो याति वामोथ सुखप्रदोसौ ।
 
निम्म्रप्रदेशात्पुनरुच्चदेशं
 
यक्षो व्रजन्दक्षिणगोपि शस्तः ॥ २८३ ॥
 
2606
 
मानवावयवपूरिताननो
 
वीक्षितो भवति भूमिलाभकृत् ।
 
स्यात्पुनः
 
: स्वरसनाप्रचालना-
न्मण्डलो विपुलभूतिलाभदः ॥ २८४ ॥
 
2607
 
अन्नादिविष्ठानवगोमयानि
 
न वा विधुन्वन्वदने सदैव ।
वामोपसव्योप्यवलोक्यमानो
 
मनोरथं पूरयते ध्रुवश्च ॥ २८५ ॥
 
2608
 
गवा सह क्रीडति चेत्तदानीं
 
प्रयोजनं सिध्यति यद्यदिष्टम् ।
ग्रामप्रदेशे पुरतश्च मूत्रय-
म्भवत्यभीष्टशनलब्धये वा ॥ २८६ ॥
 
2609
 
यक्षः पुरस्तादवनिं विलिख्य
यातुर्मुखं पश्यति चेत्तदानीम् ।
 
३८१