This page has been fully proofread once and needs a second look.

२४
 
शार्ङ्गधरपद्धतिः
 

143
 

ये सूक्तीन्दुकलाकलङ्कजनका ये गाढगर्वज्वरा

ये वा केवलतर्ककर्कशधियः साक्षाच्च ये श्रोत्रियाः ।

ये वा द्वेषमपीयीमलीमसचिधियस्तान्प्राज्ञगोष्टीठी रस-

प्रौढप्रावृडवग्रहान्परिहरन्वाचां प्रसारं कुरु ॥५॥
 

कस्यापि ।
 

144
 

कर्णामृतं सूक्तिरसं विमुच्य

दोपेषेषु यत्नः सुमहान्खलस्य ।

अवेक्षते केलिवनं प्रविष्टः
 

क्रमेलकः कण्टकजालमेव ॥ ६ ॥
 

विल्हणस्य ।
 

---------
अथ काव्यप्रशंसा ॥ ६ ॥
 

145
 

अविदितगुणापि सुकवेर्णितिः कर्णेषु वमति मधुधाराम् ।

अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥ १ ॥
 

सुबन्धोः ।
 

143
 
6
निरवद्यानि पद्यानि यद्यनाद्यस्य का क्षतिः ।
 

भिक्षुकक्षाविनिक्षिप्तः किमिक्षुर्नीरसो भवेत् ॥ २ ॥
 

भवभूतेः ।
 

147
 

कान्पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि ।
 

किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥ ३ ॥
 

कस्यापि ।
 

148
 

ख्यातिं गमयति सुजनः सुकविर्विदधाति केवलं काव्यम् ।

पुष्णाति कमलमम्भो लक्ष्म्या तु रविर्नियोजयति ॥ ४ ॥
 

कस्यापि ।