This page has not been fully proofread.

२४
 
शार्ङ्गधरपद्धतिः
 
143
 
ये सूक्तीन्दुकलाकलङ्कजनका ये गाढगर्वज्वरा
ये वा केवलतर्ककर्कशधियः साक्षाच ये श्रोत्रियाः ।
ये वा द्वेषमपीमलीमसचिस्तान्प्राजगोष्टीरस-
प्रौढप्रावृडवग्रहान्परिहरन्वाचां प्रसारं कुरु ॥५॥
 
कस्यापि ।
 
144
 
कर्णामृतं सूक्तिरसं विमुच्य
दोपेषु यत्नः सुमहान्खलस्य ।
अवेक्षते केलिवनं प्रविष्टः
 
क्रमेलकः कण्टकजालमेव ॥ ६ ॥
 
विल्हणस्य ।
 
अथ काव्यप्रशंसा ॥ ६ ॥
 
145
 
अविदितगुणापि सुकवेर्मणितिः कर्णेषु वमति मधुधाराम् ।
अनधिगतपरिमलापि हि हरति दृशं मालतीमाला ॥ १ ॥
 
सुबन्धोः ।
 
143
 
निरवद्यानि पद्यानि यद्यनाद्यस्य का क्षतिः ।
 
भिक्षुकक्षाविनिक्षिप्तः किमिक्षुर्नीरसो भवेत् ।॥ २ ॥
 
भवभूतेः ।
 
147
 
कान्पृच्छामः सुराः स्वर्गे निवसामो वयं भुवि ।
 
किं वा काव्यरसः स्वादुः किं वा स्वादीयसी सुधा ॥ ३ ॥
 
कस्यापि ।
 
148
 
ख्यातिं गमयति सुजनः सुकविविदधाति केवलं काव्यम् ।
पुष्णाति कमलमम्भो लक्ष्म्या तु रविनियोजयति ॥ ४ ॥
 
कस्यापि ।