This page has not been fully proofread.

शकुनज्ञानम्
2506
 
पालने बालकष्टाय गृहमध्ये विजायते ।
शून्यकृद्भवनहारे समक्षा ध्वनितान्नदा ॥ १८४ ॥
 
2507
 
यत्र तत्र स्थिताप्यन्यत्रासाच्छब्दपरायणा ।
 
शुभाशुभा वा विफला फलदा सा स्वभावजा ॥ १८५१
 
2508
 
नियोगिनः क्षत्रियस्य दुर्गा चेन्मस्तके विशेत् ।
 
पदप्रतिष्ठावश्यं स्याङ्क्रमिलाभ: कुटुम्बिन: ॥ १८६ ॥
 
2509
 
करोति नीडं भुवि चेहराही
समान्यपत्यानि विजायते वा ।
 
समुद्भवद्भानु मयूख वह्नौ
 
जाज्वल्यते तज्जगती समस्ता ॥ १८७१।
 
2510
 
शरादिदेशेषु गृहेषु यस्य
 
प्रत्यक्षरूपा कुरुते कुलायम् ।
अम्भोधरो वर्षति चेत्तथापि
 
तच्छून्यतां याति च भिद्यते न ॥ १८८ ॥
 
2511
 
गरिद्रोधवा वराही
 
शावानयुग्मानपि त्रेमसूते ।
 
नाम्भोधरो मुततावदम्भो
यावत्समुड्डीय न ते जन्ति ॥ १८९ ॥
 
2512
 
आसाद शैलडुमकोटरेषु
 
तुङ्गेषु चान्येषु विधार नीडम् ।
प्रसूयते यद्यसमैर पत्यैः
 
इयामा तदाम्भो भवति प्रभूतम् ॥ १९० ॥