This page has not been fully proofread.

शकुनज्ञानम्
 
2491
 
आहारदोषाय च काकदीति
 
स्यादाकुटानि ध्वनितं रणाय ।
के के ध्वनिष्ठा कुवती किकी च
त्रयं त्विदं स्यात्पुरदूषणाय ॥ १६९ ॥
 
2492
 
स्यात्कलिः करकरध्वनौ नृणां
जायते कणकणध्वनौ ज्वरः ।
आव्रजेत्कुलुकुलुध्वनौ प्रियः
 
सौदनं कटकटध्वनौ दधि ॥ १७० ॥
 
2493
 
इदं त्विहोत्पातयुगं पृथिव्यां
 
महाभयं शाकुनिका वदन्ति ।
यद्वायसो मैथुनसंनिविष्टो
 
दृश्येत यद्वा धवलः कदाचित् ॥ १७१ ॥
 
2494
 
निष्कारणं संमिलिता रुवन्तो
 
मामेन्ननाशाय भवन्ति काकाः ।
रोधं च चक्राकृतयो वदन्ति
 
सव्यापसव्यभ्रमणाद्भग्रं च ॥ १७२ ॥
 
2495
 
यः स्नाति धूल्यांम्बु विलोक्य रौति
वृष्टिं समाशंसति वायसोसौ ।
जलस्थलस्थानविपर्ययेण
 
वर्षासु वृष्टिं भयमन्यदा तु ॥ १७३ ॥
 
2496
 
वैशाखे निरुपहते वृक्षे नीडः मुभिक्षफलदायी ।
निन्दितकण्टक शुष्केष्व सुभिक्षभयानि तद्देशे ॥ १७४ ॥