This page has not been fully proofread.

शॉर्ङ्गधरपद्धतिः
 
2484
 
अत्रस्तो निजपक्षैस्तुण्ड विघातैर्जनान भिभवन्तः ।
कुर्वन्ति शत्रुवृद्धिं निशि विरुतवन्तो जनविनाशम् ॥ १६२॥
 
2485
 
शीर्षे नरस्योपविष्टः काको मृत्याद्यनर्थदः ।
 
स्थितो जनापवाद वा शोकं वा कुरुते स्त्रियाः ॥ १६३ ॥
 
2486
 
दीप्तोद्विग्नो विटपे विकुट्टयन्वाह्नतिपक्षः ।
 
भञ्जन्नस्थि च चञ्च्वा यदि विरुवत्यस्थिभङ्गाय ॥ १६४॥
 
2487
 
विगोमये न्यस्यति यस्य मूर्ध्नि
तस्यानलत्रासरुजी भवेताम् ।
 
यस्यास्थिखण्डं विसृजत्यसौ तु
प्रयाति तूर्ण नगरी यमस्य ॥ १६५ ॥
 
2488
 
मध्येदिनं वेश्मनि यस्य काको
 
विरोति रौद्रं विधुनोति चाङ्गम् ।
हरन्ति चौरा द्रविणानि तस्य
 
ध्रुवं तथान्यो भवति प्रमादः ॥ १६६ ॥
 
2489
 
छायास लाभं भुवि भूमिलाभं
विघ्नं जले प्रावणि कार्यनाशम् ।
करोति काको विरुवन्नरस्य
 
प्रस्थापितः : स्थानगतस्य चापि ॥ १६७ ॥
 
2490
 
क्रीं क्रीमितीष्टार्थविनाशनाय
ज्वलज्वलेत्यग्निभयाय शब्दः ।
किंकीति कोकाविति यः कथंचि-
नमुहुर्महु: स्यात्समतो वधाय ॥ १६८ ॥