This page has not been fully proofread.

शकुनज्ञानम्
2478
 
ऐशान्यां संप्राप्तिर्घृतपूर्णानां भवेदनडुहश्च ।
एवं फलं गृहपतेर्गृहपृष्ठ समाश्रिते भवति ॥ १५६ ॥
 
2479
 
क्कांक्कामिति क्षेमविधौ विरावः
की की मितीष्टाशनपानहेतुः ।
करोति क्रूक्रूमिति चार्थलाभं
 
क्कंक्कंध्वनिः काञ्चनलाभमाह ॥ १५७ ॥
2480
 
यत्का इति त्रिस्तदनु द्विरेत-
च्छब्दद्वयं स्यान्महते फलाय ।
 
कामित्ययं वाहनमासनं च
 
ददाति हर्ष कुरुकर्वितीदम् ॥ १५८ ॥
 
अथाशुभचेष्टितानि ।
 
2481
 
ऐन्यां दिगवलोकितसूर्याभिमुखो गृहे गृहिणः ।
राजभयं चौरभयं वधकलहः पशुभयं च स्यात् ॥ १५९॥
 
2482
 
गोपुच्छवल्मीककृतास्पदश्च
काको भवेत्सर्पभयस्य हेतुः ।
स्यान्मृत्यवेङ्गारचितास्थिसंस्थः
काकः प्रकुर्वन्कचचर्वणं च ॥ १६० ॥
 
2483
 
३६५
 
वल्लीवरत्राकच शुष्ककाष्ठ-
वर्मास्थिजीर्णाम्बर वल्कलानि ।
अङ्गाररक्तोल्मुककर्पराणि
 
दृष्ट्वा वदेत्काकमुखे भयाय ॥ १६१ ॥